Shabd Roop of Shadanan (Akarant Pulling)


What is Shabd Roop of Shadanan? Know below (शब्द रूप) shabd roop of shadanan in sanskrit grammar. षडानन ke Akarant Pulling shabd roop kya Hain.


विभक्तिएकवचनद्विवचनबहुवचन
प्रथमाषडाननःषडाननौषडाननाः
द्वितीयाषडाननम्षडाननौषडाननान्
तृतीयाषडाननेनषडाननाभ्याम्षडाननैः
चर्तुथीषडाननायषडाननाभ्याम्षडाननेभ्यः
पन्चमीषडाननात्षडाननाभ्याम्षडाननेभ्यः
षष्ठीषडाननस्यषडाननयोःषडाननानाम्
सप्तमीषडाननेषडाननयोःषडाननेषु
सम्बोधनहे षडाननहे षडाननौहे षडाननाः

Read more about Sanskrit Shabd Roop in detail.

See Next Sanskrit Shabd Roop

Shashak
(शशकः)
Shatru
(शत्रु - उकारान्त पुंल्लिंग)
Sher
(शेर)
Shobha
(शोभा - अकारान्त स्त्रीलिंग)
Shobhan
(शोभन - नपुंसकलिंग विशेषण शब्द)
Shobhan
(शोभन - पुंल्लिंग विशेषण शब्द)
Shobhan
(शोभन - स्त्रीलिंग विशेषण शब्द)
Singh
(सिंह)
Sita
(सीता - अकारान्त स्त्रीलिंग)
Stri
(स्त्री)
Sudhi
(सुधी)
Tad
(तद् - नपुंसकलिंग)
Tad
(तद् - पुंल्लिंग)
Tad
(तद् - स्त्रीलिंग)
Tapas
(तपस्)
Tapasya
(तपस्या)
Tara
(तारा - अकारान्त स्त्रीलिंग)
Tithi
(तिथि - इकारान्त स्त्रीलिंग)
Tum
(तुम)
Uma
(उमा - अकारान्त स्त्रीलिंग)
जानें कुछ नयी रोचक चीजे भी :